श्री हरि स्तोत्रम् | Shri Hari Stotram in Hindi

श्री हरि स्तोत्रम् ,Shri Hari Stotram in Hindi

Shri Hari Stotram in Hindi

श्री हरि स्तोत्रम्

जगज्जालपालं कचतकण्ठमालं,
शरच्चन्द्रभालं महादैत्यकालम्।
नभोनीलकायं दुरावारमायं,
सुपद्मासहायं भजेहं भजेहम्॥1॥

सदाम्भोधिवासं गलत्पुष्पहासं,
जगत्संनिवासं शतादित्यभासम्।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं,
हसच्चारुवक्रं भजेहं भजेहम्॥2॥

रमाकण्ठहारं श्रुतिव्रातसारं,
जलांतर्विहारं धराभारहारम्।
चिदानन्दरूपं मनोज्ञस्वरूपं,
धृतानेकरूपं भजेहं भजेहम्॥3।

जराजन्महीनं परानंदपीनं,
समाधानलीनं सदैवानवीनं।
जगज्जन्महेतुं सुरानीककेतुं,
त्रिलोकैकसेतुं भजेहं भजेहम्॥4॥

कृताम्नायगानं खगाधीशयानं,
विमुक्तेर्निदानं हरारातिमानम्।
स्वभक्तानुकूलं जगद्दृक्षमूलं,
निरस्तार्तशूलं भजेहं भजेहम्॥5॥

समस्तामरेशं द्विरेफाभकेशं,
जगद्विम्बलेशं ह्रदाकाशदेशम्।
सदा दिव्यदेहं विमुक्ताखिलेहं,
सुवैकुंठगेहं भजेहं भजेहम्॥6॥

सुरालीबलिष्ठं त्रिलोकीवरिष्ठं,
गुरुणां गरिष्ठं स्वरुपैकनिष्ठम्।
सदा युद्धधीरं महावीरवीरं,
भवांभोधितीरं भजेहं भजेहम्॥7॥

रमावामभागं तलानग्ननागं,
कृताधीनयागं गतारागरागम्।
मुनीन्द्रैः सुगीतं सुरैः संपरीतं,
गुणौघैरतीतं भजेहं भजेहम्॥8॥

॥ फलश्रुति॥
इदं यस्तु नित्यं समाधाय,
चित्तं पठेदष्टकं कष्टहारं मुरारेः।
स विष्णोर्विशोकं ध्रुवं याति लोकं,
जराजन्मशोकं पुनरविंदते नो॥

श्री हरि स्तोत्रम् ,Shri Hari Stotram in Hindi image,shri hari stotram image

Post a Comment

0 Comments